Original

व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः ।रणे चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः ॥ १० ॥

Segmented

व्यदृश्यत तदा शल्यो युधिष्ठिर-समीपात् रणे चन्द्रमसो ऽभ्याशे शनैश्चर इव ग्रहः

Analysis

Word Lemma Parse
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
समीपात् समीप pos=n,g=n,c=5,n=s
रणे रण pos=n,g=m,c=7,n=s
चन्द्रमसो चन्द्रमस् pos=n,g=m,c=6,n=s
ऽभ्याशे अभ्याश pos=n,g=m,c=7,n=s
शनैश्चर शनैश्चर pos=n,g=m,c=1,n=s
इव इव pos=i
ग्रहः ग्रह pos=n,g=m,c=1,n=s