Original

शल्यस्तु शरवर्षाणि विमुञ्चन्सर्वतोदिशम् ।पाण्डवान्पीडयामास ससात्यकिवृकोदरान् ॥ ९ ॥

Segmented

शल्यः तु शर-वर्षाणि विमुञ्चन् सर्वतोदिशम् पाण्डवान् पीडयामास स सात्यकि-वृकोदरान्

Analysis

Word Lemma Parse
शल्यः शल्य pos=n,g=m,c=1,n=s
तु तु pos=i
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
विमुञ्चन् विमुच् pos=va,g=m,c=1,n=s,f=part
सर्वतोदिशम् सर्वतोदिशम् pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
पीडयामास पीडय् pos=v,p=3,n=s,l=lit
pos=i
सात्यकि सात्यकि pos=n,comp=y
वृकोदरान् वृकोदर pos=n,g=m,c=2,n=p