Original

शिखण्डी कृतवर्माणं गौतमं च महारथम् ।प्रभद्रकैः समायुक्तो योधयामास धन्विनौ ॥ ७ ॥

Segmented

शिखण्डी कृतवर्माणम् गौतमम् च महा-रथम् प्रभद्रकैः समायुक्तो योधयामास धन्विनौ

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
गौतमम् गौतम pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रभद्रकैः प्रभद्रक pos=n,g=m,c=3,n=p
समायुक्तो समायुज् pos=va,g=m,c=1,n=s,f=part
योधयामास योधय् pos=v,p=3,n=s,l=lit
धन्विनौ धन्विन् pos=a,g=m,c=2,n=d