Original

स तैः परिवृतः शूरैः सर्वतोऽतिरथैर्भृशम् ।व्यचरत्समरे राजन्दर्शयन्हस्तलाघवम् ॥ ६ ॥

Segmented

स तैः परिवृतः शूरैः सर्वतो ऽतिरथैः भृशम् व्यचरत् समरे राजन् दर्शयन् हस्त-लाघवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
शूरैः शूर pos=n,g=m,c=3,n=p
सर्वतो सर्वतस् pos=i
ऽतिरथैः अतिरथ pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
हस्त हस्त pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s