Original

तत्र शल्यरथं राजन्विचरन्तं महाहवे ।अपश्याम यथा पूर्वं शक्रस्यासुरसंक्षये ॥ ४१ ॥

Segmented

तत्र शल्य-रथम् राजन् विचरन्तम् महा-आहवे अपश्याम यथा पूर्वम् शक्रस्य असुर-संक्षये

Analysis

Word Lemma Parse
तत्र तत्र pos=i
शल्य शल्य pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
यथा यथा pos=i
पूर्वम् पूर्वम् pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
असुर असुर pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s