Original

मद्रराजभुजोत्सृष्टैः कङ्कबर्हिणवाजितैः ।संपतद्भिः शरैर्घोरैरवाकीर्यत मेदिनी ॥ ४० ॥

Segmented

मद्र-राज-भुज-उत्सृष्टैः कङ्क-बर्हिण-वाजितैः संपतद्भिः शरैः घोरैः अवाकीर्यत मेदिनी

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
भुज भुज pos=n,comp=y
उत्सृष्टैः उत्सृज् pos=va,g=m,c=3,n=p,f=part
कङ्क कङ्क pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
वाजितैः वाजित pos=a,g=m,c=3,n=p
संपतद्भिः सम्पत् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
अवाकीर्यत अवकृ pos=v,p=3,n=s,l=lan
मेदिनी मेदिनी pos=n,g=f,c=1,n=s