Original

धृष्टद्युम्नस्तु समरे बलवान्दृढविक्रमः ।सप्तत्या विशिखानां वै दुर्योधनमपीडयत् ॥ ४ ॥

Segmented

धृष्टद्युम्नः तु समरे बलवान् दृढ-विक्रमः सप्तत्या विशिखानाम् वै दुर्योधनम् अपीडयत्

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
विशिखानाम् विशिख pos=n,g=m,c=6,n=p
वै वै pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अपीडयत् पीडय् pos=v,p=3,n=s,l=lan