Original

तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः ।यदेकः समरे शूरो योधयामास वै बहून् ॥ ३९ ॥

Segmented

तत्र अद्भुतम् परम् चक्रे शल्यः शत्रु-निबर्हणः यद् एकः समरे शूरो योधयामास वै बहून्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
शल्यः शल्य pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणः निबर्हण pos=a,g=m,c=1,n=s
यद् यत् pos=i
एकः एक pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
शूरो शूर pos=n,g=m,c=1,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
वै वै pos=i
बहून् बहु pos=a,g=m,c=2,n=p