Original

तत्र राजञ्शरैर्मुक्तैर्निर्मुक्तैरिव पन्नगैः ।स्वर्णपुङ्खैः प्रकाशद्भिर्व्यरोचन्त दिशस्तथा ॥ ३८ ॥

Segmented

तत्र राजञ् शरैः मुक्तैः निर्मुक्तैः इव पन्नगैः स्वर्ण-पुङ्खैः प्रकाशद्भिः व्यरोचन्त दिशः तथा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
निर्मुक्तैः निर्मुच् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
पन्नगैः पन्नग pos=n,g=m,c=3,n=p
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
प्रकाशद्भिः प्रकाश् pos=va,g=m,c=3,n=p,f=part
व्यरोचन्त विरुच् pos=v,p=3,n=p,l=lan
दिशः दिश् pos=n,g=f,c=1,n=p
तथा तथा pos=i