Original

शरान्धकारं बहुधा कृतं तत्र समन्ततः ।अभ्रच्छायेव संजज्ञे शरैर्मुक्तैर्महात्मभिः ॥ ३७ ॥

Segmented

शर-अन्धकारम् बहुधा कृतम् तत्र समन्ततः अभ्र-छाया इव संजज्ञे शरैः मुक्तैः महात्मभिः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
अन्धकारम् अन्धकार pos=n,g=n,c=1,n=s
बहुधा बहुधा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
समन्ततः समन्ततः pos=i
अभ्र अभ्र pos=n,comp=y
छाया छाया pos=n,g=f,c=1,n=s
इव इव pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p