Original

तेषां बाणसहस्रौघैराकीर्णा वसुधाभवत् ।अन्तरिक्षं च सहसा बाणभूतमभूत्तदा ॥ ३६ ॥

Segmented

तेषाम् बाण-सहस्र-ओघैः आकीर्णा वसुधा भवत् अन्तरिक्षम् च सहसा बाण-भूतम् अभूत् तदा

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
बाण बाण pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
आकीर्णा आकृ pos=va,g=f,c=1,n=s,f=part
वसुधा वसुधा pos=n,g=f,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
pos=i
सहसा सहसा pos=i
बाण बाण pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
अभूत् भू pos=v,p=3,n=s,l=lun
तदा तदा pos=i