Original

तत आसीत्परामर्दस्तुमुलः शोणितोदकः ।शूराणां युध्यमानानां सिंहानामिव नर्दताम् ॥ ३४ ॥

Segmented

तत आसीत् परामर्दः तुमुलः शोणित-उदकः शूराणाम् युध्यमानानाम् सिंहानाम् इव नर्दताम्

Analysis

Word Lemma Parse
तत ततस् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
परामर्दः परामर्द pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शोणित शोणित pos=n,comp=y
उदकः उदक pos=n,g=m,c=1,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
युध्यमानानाम् युध् pos=va,g=m,c=6,n=p,f=part
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
इव इव pos=i
नर्दताम् नर्द् pos=va,g=m,c=6,n=p,f=part