Original

ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम् ।अभ्यद्रवन्रथैस्तूर्णं मातुलं वधकाम्यया ॥ ३३ ॥

Segmented

ततः पार्था महा-इष्वासाः सात्वत-अभिसृतम् नृपम् अभ्यद्रवन् रथैः तूर्णम् मातुलम् वध-काम्या

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्था पार्थ pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
सात्वत सात्वत pos=n,comp=y
अभिसृतम् अभिसृ pos=va,g=m,c=2,n=s,f=part
नृपम् नृप pos=n,g=m,c=2,n=s
अभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
रथैः रथ pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
मातुलम् मातुल pos=n,g=m,c=2,n=s
वध वध pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s