Original

मद्रराजस्तु सुभृशं विद्धस्तेन महात्मना ।सात्यकिं प्रतिविव्याध चित्रपुङ्खैः शितैः शरैः ॥ ३२ ॥

Segmented

मद्र-राजः तु सु भृशम् विद्धः तेन महात्मना सात्यकिम् प्रतिविव्याध चित्र-पुङ्खैः शितैः शरैः

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तु तु pos=i
सु सु pos=i
भृशम् भृशम् pos=i
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
चित्र चित्र pos=a,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p