Original

सात्यकिः प्रेक्ष्य समरे मद्रराजं व्यवस्थितम् ।विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ ३१ ॥

Segmented

सात्यकिः प्रेक्ष्य समरे मद्र-राजम् व्यवस्थितम् विव्याध दशभिः बाणैस् तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
समरे समर pos=n,g=n,c=7,n=s
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैस् बाण pos=n,g=m,c=3,n=p
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan