Original

स संनिपातस्तुमुलो बभूवाद्भुतदर्शनः ।सात्यकेश्चैव शूरस्य मद्राणामधिपस्य च ।यादृशो वै पुरा वृत्तः शम्बरामरराजयोः ॥ ३० ॥

Segmented

स संनिपातः तुमुलः बभूव अद्भुत-दर्शनः सात्यकि च एव शूरस्य मद्राणाम् अधिपस्य च यादृशो वै पुरा वृत्तः शम्बर-अमरराजयोः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संनिपातः संनिपात pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अद्भुत अद्भुत pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
सात्यकि सात्यकि pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
शूरस्य शूर pos=n,g=m,c=6,n=s
मद्राणाम् मद्र pos=n,g=m,c=6,n=p
अधिपस्य अधिप pos=n,g=m,c=6,n=s
pos=i
यादृशो यादृश pos=a,g=m,c=1,n=s
वै वै pos=i
पुरा पुरा pos=i
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
शम्बर शम्बर pos=n,comp=y
अमरराजयोः अमरराज pos=n,g=m,c=6,n=d