Original

राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिरायसैः ।द्रोणहन्तारमुग्रेषुः पुनर्विव्याध सप्तभिः ॥ ३ ॥

Segmented

राजा तु पार्षतम् विद्ध्वा शरैः पञ्चभिः आयसैः द्रोण-हन्तारम् उग्र-इषुः पुनः विव्याध सप्तभिः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
शरैः शर pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
द्रोण द्रोण pos=n,comp=y
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
इषुः इषु pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p