Original

आपतन्तं रथं तस्य शल्यः समितिशोभनः ।प्रत्युद्ययौ रथेनैव मत्तो मत्तमिव द्विपम् ॥ २९ ॥

Segmented

आपतन्तम् रथम् तस्य शल्यः समिति-शोभनः प्रत्युद्ययौ रथेन एव मत्तो मत्तम् इव द्विपम्

Analysis

Word Lemma Parse
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
समिति समिति pos=n,comp=y
शोभनः शोभन pos=a,g=m,c=1,n=s
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s