Original

अथान्यं रथमास्थाय सात्यकिः सत्यविक्रमः ।पीडितान्पाण्डवान्दृष्ट्वा मद्रराजवशं गतान् ।अभिदुद्राव वेगेन मद्राणामधिपं बली ॥ २८ ॥

Segmented

अथ अन्यम् रथम् आस्थाय सात्यकिः सत्य-विक्रमः पीडितान् पाण्डवान् दृष्ट्वा मद्र-राज-वशम् गतान् अभिदुद्राव वेगेन मद्राणाम् अधिपम् बली

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
पीडितान् पीडय् pos=va,g=m,c=2,n=p,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतान् गम् pos=va,g=m,c=2,n=p,f=part
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
मद्राणाम् मद्र pos=n,g=m,c=6,n=p
अधिपम् अधिप pos=n,g=m,c=2,n=s
बली बलिन् pos=a,g=m,c=1,n=s