Original

तत्राद्भुतमपश्याम मद्रराजस्य पौरुषम् ।यदेनं सहिताः पार्था नाभ्यवर्तन्त संयुगे ॥ २७ ॥

Segmented

तत्र अद्भुतम् अपश्याम मद्र-राजस्य पौरुषम् यद् एनम् सहिताः पार्था न अभ्यवर्तन्त संयुगे

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
मद्र मद्र pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
यद् यत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
पार्था पार्थ pos=n,g=m,c=1,n=p
pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
संयुगे संयुग pos=n,g=n,c=7,n=s