Original

माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम् ।युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः ॥ २६ ॥

Segmented

माद्री-पुत्रौ तु संरब्धौ भीमसेनम् च पाण्डवम् युधिष्ठिरम् च कौरव्य विव्याध दशभिः शरैः

Analysis

Word Lemma Parse
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
तु तु pos=i
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p