Original

विरथं सात्यकिं कृत्वा मद्रराजो महाबलः ।विशिखानां शतेनैनमाजघान समन्ततः ॥ २५ ॥

Segmented

विरथम् सात्यकिम् कृत्वा मद्र-राजः महा-बलः विशिखानाम् शतेन एनम् आजघान समन्ततः

Analysis

Word Lemma Parse
विरथम् विरथ pos=a,g=m,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
विशिखानाम् विशिख pos=n,g=m,c=6,n=p
शतेन शत pos=n,g=n,c=3,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
समन्ततः समन्ततः pos=i