Original

मद्रराजस्ततः क्रुद्धः सात्यकिं नवभिः शरैः ।विव्याध भूयः सप्तत्या शराणां नतपर्वणाम् ॥ २३ ॥

Segmented

मद्र-राजः ततस् क्रुद्धः सात्यकिम् नवभिः शरैः विव्याध भूयः सप्तत्या शराणाम् नत-पर्वन्

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
भूयः भूयस् pos=i
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p