Original

भीमसेनस्ततः षष्ट्या सात्यकिर्नवभिः शरैः ।मद्रराजमभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः ॥ २२ ॥

Segmented

भीमसेनः ततस् षष्ट्या सात्यकिः नवभिः शरैः मद्र-राजम् अभिद्रुत्य जघ्नतुः कङ्क-पत्त्रिन्

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p