Original

युधिष्ठिरस्तु मद्रेशं सहदेवश्च मारिष ।दशभिर्दशभिर्बाणैरुरस्येनमविध्यताम् ॥ २१ ॥

Segmented

युधिष्ठिरः तु मद्र-ईशम् सहदेवः च मारिष दशभिः दशभिः बाणैः उरसि एनम् अविध्यताम्

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
मद्र मद्र pos=n,comp=y
ईशम् ईश pos=n,g=m,c=2,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
उरसि उरस् pos=n,g=n,c=7,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
अविध्यताम् व्यध् pos=v,p=3,n=d,l=lan