Original

तयोरासन्महाराज शरधाराः सहस्रशः ।अम्बुदानां यथा काले जलधाराः समन्ततः ॥ २ ॥

Segmented

तयोः आसन् महा-राज शर-धाराः सहस्रशः अम्बुदानाम् यथा काले जल-धाराः समन्ततः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
आसन् अस् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शर शर pos=n,comp=y
धाराः धारा pos=n,g=f,c=1,n=p
सहस्रशः सहस्रशस् pos=i
अम्बुदानाम् अम्बुद pos=n,g=m,c=6,n=p
यथा यथा pos=i
काले काल pos=n,g=m,c=7,n=s
जल जल pos=n,comp=y
धाराः धारा pos=n,g=f,c=1,n=p
समन्ततः समन्ततः pos=i