Original

ततस्तु सशरं चापं नकुलस्य महात्मनः ।मद्रेश्वरः क्षुरप्रेण तदा चिच्छेद मारिष ।तदशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः ॥ १९ ॥

Segmented

ततस् तु स शरम् चापम् नकुलस्य महात्मनः तद् अशीर्यत विच्छिन्नम् धनुः शल्यस्य सायकैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
pos=i
शरम् शर pos=n,g=m,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
नकुलस्य नकुल pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
अशीर्यत शृ pos=v,p=3,n=s,l=lan
विच्छिन्नम् विच्छिद् pos=va,g=n,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=1,n=s
शल्यस्य शल्य pos=n,g=m,c=6,n=s
सायकैः सायक pos=n,g=m,c=3,n=p