Original

युधिष्ठिरं त्रिभिर्विद्ध्वा भीमसेनं च सप्तभिः ।सात्यकिं च शतेनाजौ सहदेवं त्रिभिः शरैः ॥ १८ ॥

Segmented

युधिष्ठिरम् त्रिभिः विद्ध्वा भीमसेनम् च सप्तभिः सात्यकिम् च शतेन आजौ सहदेवम् त्रिभिः शरैः

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
pos=i
शतेन शत pos=n,g=n,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p