Original

तानापतत एवाशु पूरयानान्रथस्वनैः ।दिशश्च प्रदिशश्चैव कम्पयानांश्च मेदिनीम् ।प्रतिजग्राह समरे सेनापतिरमित्रजित् ॥ १७ ॥

Segmented

तान् आपतत एव आशु पूरयानान् रथ-स्वनैः दिशः च प्रदिशः च एव कम्पय् च मेदिनीम् प्रतिजग्राह समरे सेनापतिः अमित्र-जित्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
आपतत आपत् pos=va,g=m,c=2,n=p,f=part
एव एव pos=i
आशु आशु pos=i
पूरयानान् पूरय् pos=va,g=m,c=2,n=p,f=part
रथ रथ pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
कम्पय् कम्पय् pos=va,g=m,c=2,n=p,f=part
pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
अमित्र अमित्र pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s