Original

ततो युधिष्ठिरो राजा भीमसेनोऽथ सात्यकिः ।सहदेवश्च माद्रेयो मद्रराजमुपाद्रवन् ॥ १६ ॥

Segmented

ततो युधिष्ठिरो राजा भीमसेनो ऽथ सात्यकिः सहदेवः च माद्रेयो मद्र-राजम् उपाद्रवन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
माद्रेयो माद्रेय pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
उपाद्रवन् उपद्रु pos=v,p=3,n=p,l=lan