Original

सर्वपारशवैर्बाणैः कर्मारपरिमार्जितैः ।स्वर्णपुङ्खैः शिलाधौतैर्धनुर्यन्त्रप्रचोदितैः ॥ १४ ॥

Segmented

सर्व-पारशवैः बाणैः कर्मार-परिमार्जितैः स्वर्ण-पुङ्खैः शिला-धौतैः धनुः-यन्त्र-प्रचोदितैः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
पारशवैः पारशव pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
कर्मार कर्मार pos=n,comp=y
परिमार्जितैः परिमार्जय् pos=va,g=m,c=3,n=p,f=part
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
धौतैः धाव् pos=va,g=m,c=3,n=p,f=part
धनुः धनुस् pos=n,comp=y
यन्त्र यन्त्र pos=n,comp=y
प्रचोदितैः प्रचोदय् pos=va,g=m,c=3,n=p,f=part