Original

संछाद्य समरे शल्यं नकुलः परवीरहा ।विव्याध चैनं दशभिः स्मयमानः स्तनान्तरे ॥ १३ ॥

Segmented

संछाद्य समरे शल्यम् नकुलः पर-वीर-हा विव्याध च एनम् दशभिः स्मयमानः स्तनान्तरे

Analysis

Word Lemma Parse
संछाद्य संछादय् pos=vi
समरे समर pos=n,g=n,c=7,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
स्मयमानः स्मि pos=va,g=m,c=1,n=s,f=part
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s