Original

ततस्तु नकुलः शूरो धर्मराजे प्रपीडिते ।अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः ॥ १२ ॥

Segmented

ततस् तु नकुलः शूरो धर्मराजे प्रपीडिते अभिदुद्राव वेगेन मातुलम् माद्रिनन्दनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
नकुलः नकुल pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
धर्मराजे धर्मराज pos=n,g=m,c=7,n=s
प्रपीडिते प्रपीडय् pos=va,g=m,c=7,n=s,f=part
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
मातुलम् मातुल pos=n,g=m,c=2,n=s
माद्रिनन्दनः माद्रिनन्दन pos=n,g=m,c=1,n=s