Original

शल्यसायकनुन्नानां पाण्डवानां महामृधे ।त्रातारं नाध्यगच्छन्त केचित्तत्र महारथाः ॥ ११ ॥

Segmented

शल्य-सायक-नुत्तानाम् पाण्डवानाम् महा-मृधे त्रातारम् न अध्यगच्छन्त केचित् तत्र महा-रथाः

Analysis

Word Lemma Parse
शल्य शल्य pos=n,comp=y
सायक सायक pos=n,comp=y
नुत्तानाम् नुद् pos=va,g=m,c=6,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
pos=i
अध्यगच्छन्त अधिगम् pos=v,p=3,n=p,l=lan
केचित् कश्चित् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p