Original

तथोभौ च यमौ युद्धे यमतुल्यपराक्रमौ ।योधयामास राजेन्द्र वीर्येण च बलेन च ॥ १० ॥

Segmented

तथा उभौ च यमौ युद्धे यम-तुल्य-पराक्रमौ योधयामास राज-इन्द्र वीर्येण च बलेन च

Analysis

Word Lemma Parse
तथा तथा pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
pos=i
यमौ यम pos=n,g=m,c=2,n=d
युद्धे युद्ध pos=n,g=n,c=7,n=s
यम यम pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमौ पराक्रम pos=n,g=m,c=2,n=d
योधयामास योधय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i