Original

संजय उवाच ।दुर्योधनो महाराज धृष्टद्युम्नश्च पार्षतः ।चक्रतुः सुमहद्युद्धं शरशक्तिसमाकुलम् ॥ १ ॥

Segmented

संजय उवाच दुर्योधनो महा-राज धृष्टद्युम्नः च पार्षतः चक्रतुः सु महत् युद्धम् शर-शक्ति-समाकुलम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
शर शर pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=2,n=s