Original

ततः सविशिखं चापं सहदेवस्य धन्विनः ।छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः ॥ ८ ॥

Segmented

ततः स विशिखम् चापम् सहदेवस्य धन्विनः छित्त्वा भल्लेन समरे विव्याध एनम् त्रि-सप्तभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
विशिखम् विशिख pos=n,g=m,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
धन्विनः धन्विन् pos=a,g=m,c=6,n=s
छित्त्वा छिद् pos=vi
भल्लेन भल्ल pos=n,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
त्रि त्रि pos=n,comp=y
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p