Original

सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष ।भीमसेनं त्रिसप्तत्या नकुलं सप्तभिस्तथा ॥ ७ ॥

Segmented

सात्यकिम् पञ्चविंशत्या शल्यो विव्याध मारिष भीमसेनम् त्रिसप्तत्या नकुलम् सप्तभिः तथा

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
मारिष मारिष pos=n,g=m,c=8,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
तथा तथा pos=i