Original

स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः ।विकृष्य कार्मुकं घोरं वेगघ्नं भारसाधनम् ॥ ६ ॥

Segmented

स तु शूरो रणे यत्तः पीडितः तैः महा-रथैः विकृष्य कार्मुकम् घोरम् वेग-घ्नम् भार-साधनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
शूरो शूर pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
विकृष्य विकृष् pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
वेग वेग pos=n,comp=y
घ्नम् घ्न pos=a,g=n,c=2,n=s
भार भार pos=n,comp=y
साधनम् साधन pos=a,g=n,c=2,n=s