Original

नकुलः पञ्चभिश्चैनं सहदेवश्च सप्तभिः ।विद्ध्वा तं तु ततस्तूर्णं पुनर्विव्याध सप्तभिः ॥ ५ ॥

Segmented

नकुलः पञ्चभिः च एनम् सहदेवः च सप्तभिः विद्ध्वा तम् तु ततस् तूर्णम् पुनः विव्याध सप्तभिः

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p