Original

धर्मराजपुरोगास्तु भीमसेनमुखा रथाः ।न जहुः समरे शूरं शल्यमाहवशोभिनम् ॥ ४५ ॥

Segmented

धर्मराज-पुरोगाः तु भीमसेन-मुखाः रथाः न जहुः समरे शूरम् शल्यम् आहव-शोभिनम्

Analysis

Word Lemma Parse
धर्मराज धर्मराज pos=n,comp=y
पुरोगाः पुरोग pos=a,g=m,c=1,n=p
तु तु pos=i
भीमसेन भीमसेन pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
जहुः हा pos=v,p=3,n=p,l=lit
समरे समर pos=n,g=n,c=7,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
आहव आहव pos=n,comp=y
शोभिनम् शोभिन् pos=a,g=m,c=2,n=s