Original

ते छन्नाः समरे तेन पाण्डवानां महारथाः ।न शेकुस्तं तदा युद्धे प्रत्युद्यातुं महारथम् ॥ ४४ ॥

Segmented

ते छन्नाः समरे तेन पाण्डवानाम् महा-रथाः न शेकुः तम् तदा युद्धे प्रत्युद्यातुम् महा-रथम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
छन्नाः छद् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
तदा तदा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रत्युद्यातुम् प्रत्युद्या pos=vi
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s