Original

स तु तान्सर्वतो यत्ताञ्शरैः संपीड्य मारिष ।धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः ॥ ४३ ॥

Segmented

स तु तान् सर्वतो यत्ताञ् शरैः संपीड्य मारिष धर्मराजम् अवच्छाद्य सिंह-वत् व्यनदन् मुहुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वतो सर्वतस् pos=i
यत्ताञ् यत् pos=va,g=m,c=2,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
संपीड्य सम्पीडय् pos=vi
मारिष मारिष pos=n,g=m,c=8,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
अवच्छाद्य अवच्छादय् pos=vi
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
व्यनदन् विनद् pos=v,p=3,n=p,l=lan
मुहुः मुहुर् pos=i