Original

मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः ।लोड्यमानं तथा दृष्ट्वा पाण्डवानां बलार्णवम् ।विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ॥ ४२ ॥

Segmented

मद्र-राजेन बलिना लाघवात् शर-वृष्टिभिः लोड्यमानम् तथा दृष्ट्वा पाण्डवानाम् बल-अर्णवम् विस्मयम् परमम् जग्मुः देव-गन्धर्व-दानवाः

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
बलिना बलिन् pos=a,g=m,c=3,n=s
लाघवात् लाघव pos=n,g=n,c=5,n=s
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
लोड्यमानम् लोडय् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
दृष्ट्वा दृश् pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
बल बल pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p