Original

न पाण्डवानां नास्माकं तत्र कश्चिद्व्यदृश्यत ।बाणान्धकारे महति कृते तत्र महाभये ॥ ४१ ॥

Segmented

न पाण्डवानाम् न नः तत्र कश्चिद् व्यदृश्यत बाण-अन्धकारे महति कृते तत्र महा-भये

Analysis

Word Lemma Parse
pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
नः मद् pos=n,g=,c=6,n=p
तत्र तत्र pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan
बाण बाण pos=n,comp=y
अन्धकारे अन्धकार pos=n,g=m,c=7,n=s
महति महत् pos=a,g=m,c=7,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
तत्र तत्र pos=i
महा महत् pos=a,comp=y
भये भय pos=n,g=m,c=7,n=s