Original

मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः ।निरन्तरमिवाकाशं संबभूव जनाधिप ॥ ४० ॥

Segmented

मद्र-राज-धनुः-मुक्तैः शरैः कनक-भूषणैः निरन्तरम् इव आकाशम् संबभूव जनाधिप

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
धनुः धनुस् pos=n,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
कनक कनक pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
निरन्तरम् निरन्तर pos=a,g=n,c=1,n=s
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
संबभूव सम्भू pos=v,p=3,n=s,l=lit
जनाधिप जनाधिप pos=n,g=m,c=8,n=s