Original

सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया ।मद्रेश्वरमवाकीर्य सिंहनादमथानदत् ॥ ४ ॥

Segmented

सात्यकिः च शतेन एनम् धर्मपुत्र-परीप्सया मद्र-ईश्वरम् अवाकीर्य सिंहनादम् अथ अनदत्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
शतेन शत pos=n,g=n,c=3,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
धर्मपुत्र धर्मपुत्र pos=n,comp=y
परीप्सया परीप्सा pos=n,g=f,c=3,n=s
मद्र मद्र pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
अवाकीर्य अवाकृ pos=vi
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
अथ अथ pos=i
अनदत् नद् pos=v,p=3,n=s,l=lan