Original

ते शरा मद्रराजेन प्रेषिता रणमूर्धनि ।संपतन्तः स्म दृश्यन्ते शलभानां व्रजा इव ॥ ३९ ॥

Segmented

ते शरा मद्र-राजेन प्रेषिता रण-मूर्ध्नि संपतन्तः स्म दृश्यन्ते शलभानाम् व्रजा इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शरा शर pos=n,g=m,c=1,n=p
मद्र मद्र pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
प्रेषिता प्रेषय् pos=va,g=m,c=1,n=p,f=part
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
संपतन्तः सम्पत् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
शलभानाम् शलभ pos=n,g=m,c=6,n=p
व्रजा व्रज pos=n,g=m,c=1,n=p
इव इव pos=i