Original

ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम् ।शरवृष्टिमपश्याम शलभानामिवाततिम् ॥ ३८ ॥

Segmented

ततः कनक-पुङ्खाम् ताम् शल्य-क्षिप्ताम् वियन्त्-गताम् शर-वृष्टिम् अपश्याम शलभानाम् इव आततिम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कनक कनक pos=n,comp=y
पुङ्खाम् पुङ्ख pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
शल्य शल्य pos=n,comp=y
क्षिप्ताम् क्षिप् pos=va,g=f,c=2,n=s,f=part
वियन्त् वियन्त् pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
शलभानाम् शलभ pos=n,g=m,c=6,n=p
इव इव pos=i
आततिम् आतति pos=n,g=f,c=2,n=s