Original

नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्थिताम् ।व्यधमत्समरे राजन्महाभ्राणीव मारुतः ॥ ३७ ॥

Segmented

नाना शस्त्र-ओघ-बहुलाम् शस्त्र-वृष्टिम् समुत्थिताम् व्यधमत् समरे राजन् महा-अभ्राणि इव मारुतः

Analysis

Word Lemma Parse
नाना नाना pos=i
शस्त्र शस्त्र pos=n,comp=y
ओघ ओघ pos=n,comp=y
बहुलाम् बहुल pos=a,g=f,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
समुत्थिताम् समुत्था pos=va,g=f,c=2,n=s,f=part
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
अभ्राणि अभ्र pos=n,g=n,c=2,n=p
इव इव pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s